करारविन्दे न पदार्विन्दम - Kararvinde N Padarvindam

करार विन्देन पदार विन्दं , मुख़ार विन्दे विनये शयन्तम || वटस्य पत्रस्य पुटे शयानम, बालं मुकुन्दं मनसा स्मरामि ||१|| - Karar Vinde n Padar Vindam Lyrics

 0  15907
करारविन्दे न पदार्विन्दम - Kararvinde N Padarvindam
करार विन्देन पदार विन्दं , मुख़ार विन्दे विनये शयन्तम ||
वटस्य पत्रस्य पुटे शयानम, बालं मुकुन्दं मनसा स्मरामि ||१|| 
 
श्री कृष्ण गोविन्द हरे मुरारी, हे नाथ नारायण वासुदेव: ||
जिह्वे पिबस्वामृतमेत देव:, गोविन्द दामोदर माधवेति ||२|| 
 
विक्रेतु कामाखिल गोप कन्या, मुरारी पदार्पित चित्त: वृत्ति:||
दध्यादिकं मोहवशाद वोचाद, गोविन्द दामोदर माधवेति ||३|| 
 
गृहे गृहे गोप वधु कदम्बा:, सर्वे मिलित्व सम वाप्य योगं ||
पुण्यानी नामानि पठन्ति नित्यम, गोविन्द दामोदर माधवेति ||४||
 
सुखम श्यानम निलये निजेपि, नमाणि विष्णोः प्रवदन्ति मतर्य ||
ते निश्चितं  तन्मयतां व्रजन्ति, गोविन्द दामोदर माधवेति ||५|| 
 
जिह्वे सदैवम भज सुंदरानी, नमानी कृष्णस्य मनोहरानी ||
समस्त भक्तार्ति विनाशनानि, गोविन्द दामोदर माधवेति ||६|| 
 
सुखावसाने इदमेव सारम, देखावसाने इदमेव ज्ञेयम ||
देह: वसाने इदमेव जाप्यं, गोविन्द दामोदर माधवेति ||७|| 
 
श्री कृष्ण राधावर गोकुलेश, गोपाल गोवर्धन नाथ विष्णु: ||
जिह्वे पिबस्वामृतमेत देव:, गोविन्द दामोदर माधवेति ||८|| 
 
जिह्वे रसज्ञे मधुर प्रियत्वम, सत्यम हितं त्वां परमं वदामि ||
आवरणायथा मधुरक्शराणी, गोविन्द दामोदर माधवेति ||९|| 
 
त्वमेव याचे मम देहि जिह्वे, समगते दंड धरे कृतान्ते ||
वक्तव्य मेवं मधुरं सुभक्तया, गोविन्द दामोदर माधवेति ||१०||